4-3-88 शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यः छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तद् अधिकृत्य कृते ग्रन्थे
index: 4.3.88 sutra: शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः
तदित्येव, अधिकृत्य कृते ग्रन्थे इति च। शिशुक्रन्दाऽदिभ्यो द्वितियासमर्थेभ्यः छः प्रत्ययो भवति अधिकृत्य कृते ग्रन्थे। अणोऽपवादः। शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः। यमस्य सभा यमसभम्, यमसभीयः। द्वन्द्वात् इन्द्रजननीयम्। प्रद्युम्नागमनीयम्। इन्द्रजननादिराकृतिगणः प्रयोगतोऽनुसर्तव्यः, प्रातिपदिकेषु न पठ्यते। द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः। दैवासुरम्। राक्षोऽसुरम्। गौणमुख्यम्। इन्द्रजनादेराकृतिगणत्वात् शिशुक्रन्दादयोऽपि तत्र एव द्रष्टव्याः। प्रपञ्चार्थम् एषां ग्रहणम्। एवं सति देवासुरादिप्रतिषेधोऽपि न वक्तव्यः, ततश् छप्रत्ययस्य अदर्शनात्।
index: 4.3.88 sutra: शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः
शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ॥
index: 4.3.88 sutra: शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः
शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः - शिशुक्रन्द । शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादि एभ्यश्छः स्यादधिकृत्य कृते ग्रन्थे इत्यर्थे । निपातनादिति ।सभा राजे॑ति तु नपुंसकत्वं न भवति, तत्रअमनुष्यशब्दो रूढआ रक्षःपिशाचादीनाहे॑त्युक्तेरिति भावः ।
index: 4.3.88 sutra: शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः
इन्द्रजननादिराकृतिगण इति । तेन'विरुद्धभोजनीयमध्यायं व्याख्यास्यामः' इति सिद्धं भवति ॥