4-3-84 विदूरात् ञ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः प्रभवति
index: 4.3.84 sutra: विदूराञ्ञ्यः
विदूरशब्दात् ञ्यः प्रत्ययो भवति ततः प्रभवति इत्येतस्मिन् विषये। अणोऽपवादः। विदूरात् प्रभवति वैदूर्यो मणिः। ननु च वालवायादसौ प्रभवति, न विदूरात्, तत्र तु संस्क्रियते? एवं तर्हि वालवायो विदूरं च प्रकृत्यनतरम् एव वा। न वै तत्र इति चेद् ब्रूयाज् जित्वरीवदुपाचरेत्।
index: 4.3.84 sutra: विदूराञ्ञ्यः
विदूरात्प्रभवति वैदूर्यो मणिः ॥
index: 4.3.84 sutra: विदूराञ्ञ्यः
विदूराञ्ञ्यः - विदूराञ्ञ्यः । ततः प्रभवतीत्येव । विदूरशब्दो दन्त्यमध्यः । वालवायाख्यदेशपर्यायो विदूरशब्द इति भाष्ये स्पष्टम् ।