गोत्रादङ्कवत्

4-3-80 गोत्रात् अङ्कवत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः

Kashika

Up

index: 4.3.80 sutra: गोत्रादङ्कवत्


अपत्याधिकारादन्यत्र लौकिकं गोत्रमपत्यमात्रं गृह्यते। गोत्रप्रत्ययान्तात् प्रातिपदिकादङ्कवत् प्रत्ययविधिर्भवति ततः आगतः इत्येतस्मिन् विषये। अङ्कग्रहणेन तस्य इदमर्थसामान्यं लक्ष्यते। तस्माद् वुञतिदिष्यते, न अण् एव - संघाङ्कलक्षणेष्वञ्यञिञामण् 4.3.127 इति। औपगवानामङ्कः औपगवकः। कापटवकः। नाडायनकः। चारायणकः। एवम् औपगवेभ्य आगतम् औपगवकम्। कापटवकम्। नाडायनकम्। चारायणकम्।

Siddhanta Kaumudi

Up

index: 4.3.80 sutra: गोत्रादङ्कवत्


बिदेभ्य आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् ॥

Balamanorama

Up

index: 4.3.80 sutra: गोत्रादङ्कवत्


गोत्रादङ्कवत् - गोत्रादङ्कवत् । अङ्के ये प्रत्ययास्ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः । बिदेभ्य आगतमिति । विग्रहप्रदर्शनम् । अत्रयञञोश्चे॑ति बहुत्वे अञो लुकि 'बिदेभ्य' इति निर्देशः । बैदमिति ।सङ्घाङ्कलक्षणेष्वञ्यञिञाम॑णित्युक्तरञन्तादिहाप्यर्थे अणि विवक्षितेगोत्रेऽलुगची॑त्यञो लुङ्निवृत्तौ बैदशब्दादण् ।द्व्यजृद्ब्राआहृणे॑ति द्व्यज्लक्षणस्य ठकोऽपवादः । गार्गमिति । यञन्तादण् । दाक्षमिति । इञन्तादण् । औपगवकमिति । उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थः ।गोत्रचरणाद्व]ञिति वुञ् । यद्यपि तस्येदमित्यर्थे अयं वुञ्विहितः, तथाप्यञ्यञिञन्तादङ्केऽपि स दृष्ट इति तस्याप्यत्रार्थे अतिदेशो भवति । न हिसङ्घाङ्के॑ति प्रतिपदोक्तस्याऽण एवात्राऽतिदेशः, किं तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः ।

Padamanjari

Up

index: 4.3.80 sutra: गोत्रादङ्कवत्


ऋङ्गग्रहणेन तस्येदमित्यर्थसामान्यं लक्ष्यत इति । कथं मुख्ये सम्भवति लक्षणाश्रीयते ? व्याख्यानमत्र शरणम् । अपर आह - अङ्के यद् दृष्ट्ंअ तदतिदिश्यते, न त्वङ्क आहत्य विहितम् ।'गोत्रचरणाद् वुञ्' इत्ययमपि वुञ् तस्येदमिति सामान्ये विहितोऽप्यञादिव्यतिरिक्ते विषयेऽङ्केऽपि दृष्ट इति तस्याप्यतिदेश इति । औपगवकमिति । वुञ उदाहरणम् । अणस्तु - वैदम्, गार्ग्यम्, दाक्षमिति । वतिः सर्वसादृश्यार्थः,'कालेभ्यो भववत्' ,'चरणेभ्यो धर्मवत्' इति यथा ॥