4-3-78 ऋतः ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः विद्यायोनिसम्बन्धेभ्यः
index: 4.3.78 sutra: ऋतष्ठञ्
विद्यायोनिसम्बन्धेभ्यः इत्येव। ऋकारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायोनिसम्बन्धवाचिभ्यः ठञ् प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। वुञोऽपवादः। विद्यासम्बन्धवाचिभ्यस्तावत् होतुरागतं हौतृकम्। पैतृकम्। योनिसम्बन्धवाचिभ्यः भ्रातृकम्। स्वासृकम्। मातृकम्। तपरकरणम् मुखसुखार्थम्। विद्यायोनिभ्यामन्यत्र, सावित्रम्।
index: 4.3.78 sutra: ऋतष्ठञ्
वुञोऽपवादः । पैतृकम् । भ्रातृकम् ॥
index: 4.3.78 sutra: ऋतष्ठञ्
ऋतष्ठञ् - ऋतष्ठञ् । ऋदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्यर्थः । तत आगत इत्येव । हौतृकं भ्रातृकमिति। उकः परत्वाट्ठस्य कः ।
index: 4.3.78 sutra: ऋतष्ठञ्
एषूदाहरणेषु 'इसुसुक्तान्तात्कः'। एवं च प्रक्रियालाघवाय कञेवायं विधेयः, तथा तु न कृतमित्येव॥