4-3-77 विद्यायोनिसम्बन्धेभ्यः वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः
index: 4.3.77 sutra: विद्यायोनिसंबन्धेभ्यो वुञ्
विद्यायोनिकृतः सम्बन्धो येषां ते विद्यायोनिसम्बन्धाः। तद्वाचिभ्यः शब्देभ्यो वुञ् प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। विद्यासम्बन्धेभ्यस् तावत् उपाध्यायादागतं औपाध्यायकम्। शौष्यकम्। आचार्यकम्। योनिसम्बन्धेभ्यः मातामहकः। पैतामहकः। मातुलकः।
index: 4.3.77 sutra: विद्यायोनिसंबन्धेभ्यो वुञ्
औपाध्यायकः । पैतामहकः ॥
index: 4.3.77 sutra: विद्यायोनिसंबन्धेभ्यो वुञ्
औपाध्यायकः। पैतामहकः॥
index: 4.3.77 sutra: विद्यायोनिसंबन्धेभ्यो वुञ्
विद्यायोनिसंबन्धेभ्यो वुञ् - विद्यायोनि । 'तत आगत' इत्येव । औपाध्यायकः, पैतामहक इति । उपाध्यायात्पितामहाच्च आगत इत्यर्थः ।
index: 4.3.77 sutra: विद्यायोनिसंबन्धेभ्यो वुञ्
विद्यायोनिकृत इति । बहुव्रीहौ गतार्थत्वात्कृतशब्दस्याप्रयोगः ॥