ठगायस्थानेभ्यः

4-3-75 ठक् आयस्थानेभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः

Kashika

Up

index: 4.3.75 sutra: ठगायस्थानेभ्यः


आय इति स्वामिग्राह्यो भाग उच्यते, स यस्मिन्नुत्पद्यते तदायस्थानम्। आयस्थनवाचिभ्यः प्रातिपदिकेभ्यः ठक् प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। शुल्कशालाया आगतः शौल्कशालिकः। आकरिकम्। बहुवचनं स्वरूपविधिनिरासार्थम्।

Siddhanta Kaumudi

Up

index: 4.3.75 sutra: ठगायस्थानेभ्यः


शुल्काशालाया आगतः शौल्कशालिकः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.75 sutra: ठगायस्थानेभ्यः


शुल्कशालाया आगतः शौल्कशालिकः॥

Balamanorama

Up

index: 4.3.75 sutra: ठगायस्थानेभ्यः


ठगायस्थानेभ्यः - ठगायस्थानेभ्यः । 'तत आगत इत्यर्थे' इति शेषः । हट्टादिषु स्वामिग्राह्रो भागः-आयः । स यस्मिन्गृह्रते तदायस्थानम्, तद्वाचिभ्य इत्यर्थः ।

Padamanjari

Up

index: 4.3.75 sutra: ठगायस्थानेभ्यः


आय इति स्वामिग्राह्यए भाग इति । एत्येनं स्वामी, स्वामिनां वाऽयमेतीति कृत्वा ॥