क्रतुयज्ञेभ्यश्च

4-3-68 क्रतुयज्ञेभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः व्याख्यातव्यनाम्नः

Kashika

Up

index: 4.3.68 sutra: क्रतुयज्ञेभ्यश्च


क्रतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनमभ्यः प्रातिपदिकेभ्यः भवव्याख्यानयोरर्थयोः ठञ् प्रत्ययो भवति। अणोऽपवादः। क्रतुभ्यस् तावत् अग्निष्टोमस्य व्याख्यानः, तत्र भवः आग्निष्टोमिकः। वाजपेयिकः। राजसूयिकः। यज्ञेभ्यः पाकयज्ञिकः। नावयज्ञिकः। अनन्तोदात्तार्थ आरम्भः। क्रतुभ्यः इत्येव सिद्धे यज्ञग्रहणमसोमयागेभ्योऽपि यथा स्यात्। पाञ्चौदनिकः। दाशौदनिकः। बहुवचनं स्वरूपविधिनिरासार्थम्।

Siddhanta Kaumudi

Up

index: 4.3.68 sutra: क्रतुयज्ञेभ्यश्च


सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अन्तोदात्तार्थ आरम्भः ॥

Balamanorama

Up

index: 4.3.68 sutra: क्रतुयज्ञेभ्यश्च


क्रतुयज्ञेभ्यश्च - क्रतुयज्ञेभ्यश्च । सोमेति । सोमलताद्रव्यकयोगेषु क्रतुशब्दो यज्ञशब्दश्च प्रसिद्ध इत्यर्थः । तह्र्रन्तरग्रहणं व्यर्थं, बहुवचनेन स्वरूपग्रहणनिवृत्तेरित्यत आह — तत्रेति । गृह्रन्त इति । ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन तदितरयागा विवक्षिता इति भावः । एवंच सोमयागविशेषवाचिभ्यस्तदितरयागविशेषवाचिभ्यश्च उक्तविषये ठछञित्यर्थः । पाकयाज्ञिक इति । औपासनाग्निसाध्याः पार्वणस्थालीपाकादयः — पाकयज्ञाः । तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः । नावयज्ञिक इति । नूतनद्रव्यक आग्रयणाख्यो यज्ञो नवयज्ञः । ननु पूर्वसूत्रेम सिद्धे किमर्थमिदमित्यत आह — अन्तोदात्तार्थ इति । वाचपेयशब्दो मध्योदात्तस्तैत्तिरीयादौ प्रसिद्धः । यद्यपि अग्निष्टोमशब्दोऽन्तोदात्त एव तैत्तिरीये दृष्टः । नवयज्ञशब्दोऽपि षष्ठीसमासः समासस्वरेणान्तोदात्त एव, तथापि अन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तत इति न दोषः ।

Padamanjari

Up

index: 4.3.68 sutra: क्रतुयज्ञेभ्यश्च


अग्निष्टोमाद्यर्थेषु मन्त्रब्रह्मणकल्पेषु वर्तमाना अग्निष्टोमादिशब्दा इहोदाहरणम् । अनन्तोदातार्थ आरम्भ इति । तत्र राजसूय - वाजपेयशब्दौ कृदुतरपदप्रकृतिस्वरेण मध्योदातौ, राजा सूयते, राज्ञा वेह सूयते, वयप्; तत एव निपातनात्समासः, षष्ठीसमासो वा । पीयतेऽस्मिन्निति पेयः'कृत्यल्युटो बहुलम्' इत्यधिकरणे यत्; वाजो यवागूभेदः, तस्य पेयः पायो वाजपेय इति । स्तुतिःउस्तोमः, अग्नेस्तोमोऽस्मिन्निति बहुव्रीहिः,'परादिश्च परान्तश्च' इत्यन्तोदातः । नवैर्व्रीहिभिर्यजनं नवयज्ञःउ आग्रयणम्,'कर्तृकरणे कृता बहुलम्' इति समासः,'कृदुतरपदप्रकृतिभावेन नङ् एव स्वरो' वतिष्ठतेऽ इत्यन्तोदातः । अल्प पर्यायः पाकशब्दः, पाकश्चासौ यज्ञश्च पाकयज्ञः, समासस्वरेणान्तोदातः । सत्यन्यार्थ एतस्यारम्भे, अन्तोदातादपि यज्ञाभिधायिनः परत्वादनेनैव ठञ्प्रत्ययो युक्त इत्यन्तोदातानामुपन्यासः । क्रतुभ्य इत्येव सिद्ध इति । क्रतुयज्ञयोः पर्यायत्वादिति भावः । असोमयागेभ्योऽपीति । अन्यथा क्रतुशब्दस्य सोमयागे रूढत्वादन्यत्र न स्यात्, यज्ञग्रहणातु तेभ्योऽपि भवति । एवं केवलयज्ञग्रहणेऽपि स एव दोषो यः केवलकतुग्रहणे, तस्माद् गौणमुख्यपरिग्रहार्थमुभयोरुपादानम् ॥