4-3-65 कर्णललाटात् कन् अलङ्कारे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः
index: 4.3.65 sutra: कर्णललाटात् कनलंकारे
कर्णललाटशब्दाभ्यां कन् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषयेऽलङ्कारेऽभिधेये। यतोऽपवादः। कर्णिका। ललाटिका। अलङ्कारे इति किम्? कर्ण्यम्। ललाट्यम्।
index: 4.3.65 sutra: कर्णललाटात् कनलंकारे
कर्णिका । ललाटिका ॥
index: 4.3.65 sutra: कर्णललाटात् कनलंकारे
कर्णललाटात् कनलंकारे - कर्णललाटात् ।शरीरावयवाच्चे॑ति यतोऽपवादः । कर्णिका ललाटिकेति । कर्णे ललादे भवोऽलङ्कार इत्यर्थः । स्त्रीत्वं लोकात् । टापिप्रत्ययस्था॑दितीत्त्वम् ।