वर्गान्ताच्च

4-3-63 वर्गान्तात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः छः

Kashika

Up

index: 4.3.63 sutra: वर्गान्ताच्च


वर्गशब्दान्तात् च प्रातिपदिकाच् छः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणोऽपवादः। कवर्गीयम्। चवर्गीयम्।

Siddhanta Kaumudi

Up

index: 4.3.63 sutra: वर्गान्ताच्च


कवर्गीयम् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.63 sutra: वर्गान्ताच्च


कवर्गीयम्॥

Balamanorama

Up

index: 4.3.63 sutra: वर्गान्ताच्च


वर्गान्ताच्च - वर्गान्ताच्च । कवर्गीयमिति । कादिवर्गे भवमित्यर्थः ।