4-3-62 जिह्वामूलाङ्गुलेः छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः
index: 4.3.62 sutra: जिह्वामूलाङ्गुलेश्छः
जिह्वामूलशब्दादङ्गुलिशब्दात् च छन्ः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। यतोऽपवादः। जिह्वामूलीयम्। अङ्गुलीयम्।
index: 4.3.62 sutra: जिह्वामूलाङ्गुलेश्छः
जिह्वामूलीयम् । अङ्गुलीयम् ॥
index: 4.3.62 sutra: जिह्वामूलाङ्गुलेश्छः
जिह्वामूलीयम्। अङ्गुलीयम्॥
index: 4.3.62 sutra: जिह्वामूलाङ्गुलेश्छः
जिह्वामूलाङ्गुलेश्छः - जिग्वामूलाङ्गुलेश्छः ।शरीरावयवाच्चे॑ति यतोऽपवादः ।