4-3-58 गम्भीरात् ञ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः
index: 4.3.58 sutra: गम्भीराञ्ञ्यः
गम्भीरशब्दाद् ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणोऽपवादः। गम्भीरे भवं गाम्भीर्यम्। बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्। बाह्यम्। दैव्यम्। पाञ्चजन्यम्।
index: 4.3.58 sutra: गम्भीराञ्ञ्यः
गम्भीरे भवं गाम्भीर्यम् ॥<!पञ्चजनादुपसंख्यानम् !> (वार्तिकम्) ॥ पाञ्चजन्यः ॥
index: 4.3.58 sutra: गम्भीराञ्ञ्यः
गम्भीराञ्ञ्यः - गम्भीराञ्ञ्यः । गाम्भीर्यमिति । यञ्विधौ तु स्त्रियांप्राचां ष्फः तद्धितः॑ इति ष्फः स्यात् ।
index: 4.3.58 sutra: गम्भीराञ्ञ्यः
बदिर्देअवपञ्चजनेभ्यश्चेति वक्तव्यमिति ।'प्राग्दीव्यतः' इत्यत्रोक्तम् -'देवस्य यञञौ, बहिषष्टिलोपश्च' इति । तच्चावश्यं वक्तव्यम् - अर्थान्तरेष्वपि यथा स्यादिति । तस्यैव प्रपञ्चार्थम्, इह तु बहिर्देअवयोर्ग्रहणम् ॥