4-3-57 ग्रीवाभ्यः अण् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः ढञ्
index: 4.3.57 sutra: ग्रीवाभ्योऽण् च
ग्रीवाशब्दादण् प्रत्ययो भवति, चकाराड् ढञ् च, तत्र भवः इत्येतस्मिन् विषये। शरीरावयवाद् यतोऽपवादः। ग्रीवासु भवं ग्रैवम्, ग्रैवेयम्। ग्रीवाशब्दो धमनीवचनस् तासां बहुत्वाद् बहुवचनं कृतम्।
index: 4.3.57 sutra: ग्रीवाभ्योऽण् च
चात् ढञ् । ग्रैवेयम् । ग्रैवम् ॥
index: 4.3.57 sutra: ग्रीवाभ्योऽण् च
ग्रीवाभ्योऽण् च - ग्रीवाभ्योऽण् च ।शरीरावयवाच्चे॑ति यतोऽपवादः । ग्रीवाशब्दोऽयं धमनीसङ्गे वर्तते । तत्र उद्भूतावयवभेदसङ्गविवक्षायां बहुवचनान्तात्प्रत्यय इति सूचयितुं बहुवचनम् । तिरोहितावयवभेदविवक्षायां तु एकवचनान्तादप्यण्ढञौ स्त एव ।
index: 4.3.57 sutra: ग्रीवाभ्योऽण् च
धमनीवचन इति । धमनीसङ्घातवचन इत्यर्थः । स च यदोद्भूतावयवभेदे सङ्घाते वर्तते तदा बहुवचनम्, यदा तु तिरोहितावयवभेदे सङ्घाते वर्तते तदैकवचनान्तः प्रयोगः ॥