4-3-56 दृतिकुक्षिकलशिवस्त्यस्त्यहेः ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः
index: 4.3.56 sutra: दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्
दृत्यादिभ्यः प्रातिपदिकेभ्यः ढञ् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। दृतौ भवं दार्तेयम्। कौक्षेयम्। कालशेयम्। वास्तेयम्। आस्तेयम्। आहेयमजरं विषम्। अस्तिशब्दः प्रातिपदिकं, न तिङन्तः।
index: 4.3.56 sutra: दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्
दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् । बास्तेयम् । आस्तेयम् । आहेयम् ॥
index: 4.3.56 sutra: दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्
दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् - दृतिकुक्षि । भव इत्यर्थे दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि — इत्येभ्यः । 'सप्तम्यन्तेभ्यः' इति शेषः । दार्तेयमिति । दृतौ भवमित्यर्थः । ढञ्, एयः, आदिवृद्धिः, रपरत्वम् । दृतिश्चर्मभस्त्रिका । कौक्षेयमिति । दूमादित्वाद्वुञि प्राप्ते ठञ् । कलिशिर्घटः ।कलशिर्मथनपात्र॑मित्यमरव्याख्यातारः ।वस्तिर्नाभेरधो द्वयो॑रित्यमरः । तत्र भवो बास्तेयः । अस्तीति विभक्तिप्रतिरूपककमव्ययम् सत्तायां घने चेति न्यासकारो हरदत्तश्च । तत्र भव आस्तेयः । अहिः-सर्पः, तत्रभवः-आहेयः ।
index: 4.3.56 sutra: दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्
दृतिश्चर्मविकारः, शरीरावयवश्च । कुक्षिशब्दो धूमादिः, वस्तिर्नाभेरधः शरीरावयवः । आहेयम् विषादि । अस्तिशब्दः प्रातिपदिकमिति । विभक्तिप्रतिरूपं निपातसंज्ञकम्, तच्च तिङ्न्तेन समानार्थम् - अस्तिक्षीरा गौरिति, धनवचनं च अस्तिमानिति ॥