4-3-55 शरीरावयवा च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः यत्
index: 4.3.55 sutra: शरीरावयवाच्च
शरीरं प्राणिकायः शरीरावयववाचिनः प्रातिपदिकाद् यत् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणोऽपवादः। दन्तेषु भवं दन्त्यम्। कर्ण्यम्। ओष्ठ्यम्।
index: 4.3.55 sutra: शरीरावयवाच्च
दन्त्यम् । कर्ण्यम् ॥
index: 4.3.55 sutra: शरीरावयवाच्च
दन्त्यम्। कण्ठ्यम्। अध्यात्मादेष्ठञिष्यते (वार्त्तिकम्) । अध्यात्मं भवमाध्यात्मिकम्॥
index: 4.3.55 sutra: शरीरावयवाच्च
शरीरावयवाच्च - शरीरावयवाच्च ।भव इत्यर्थे सप्तम्यन्तेभ्य॑ इति शेषः । दन्त्यमिति । दन्ते भवमित्यर्थः ।यस्येति चे॑त्यकारलोपः । एवं कण्ठम् ।
index: 4.3.55 sutra: शरीरावयवाच्च
शरीरं प्राणिकाय इति ।'व्याकरणस्य शरीरम्' इत्यादिकस्तु प्रयोगो गौणः । अणोऽपवाद इति । वृद्धातु छ्ंअ परत्वाद्वाधते, पादे भवं पद्यम्,'पद्यत्यतदर्थे' इति पद्भावः । नासिकायां भवं नस्यम्,'नस नासिकाया यतस्क्षुद्रेषु' इति नस्भावः । कथम्'वेगो जङ्घोरस्यः' इति ? कथं च न स्यात्, न शरीरावयवसमुदायः शरीरावयवग्रहणेन गृह्यते । न च तदन्तविधिरस्ति ? निरङ्कशाः कवयः ॥