दिगादिभ्यो यत्

4-3-54 दिगादिभ्यः यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः

Kashika

Up

index: 4.3.54 sutra: दिगादिभ्यो यत्


दिशित्येवमादिभ्यः प्रातिपदिकेभ्यः यत् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणश्छस्य च अपवादः। दिशि भवम् दिश्यम्। वर्ग्यम्। मुखजघनशब्दयोरशरीरावयवार्थः पाठः, सेनामुख्यम्, सेनाजघन्यम् इति। दिश्। वर्ग। पूग। गण। पक्ष। धाय्या। मित्र। मेधा। अन्तर। पथिन्। रहस्। अलीक। उखा। साक्षिन्। आदि। अन्त। मुख। जघ्न। मेघ। यूथ। उदकात् संज्ञयाम्। न्याय। वंश। अनुवंश। विश। काल। अप्। आकाश। दिगादिः।

Siddhanta Kaumudi

Up

index: 4.3.54 sutra: दिगादिभ्यो यत्


दिश्यम् । वर्ग्यम् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.54 sutra: दिगादिभ्यो यत्


दिश्यम्। वर्ग्यम्॥

Balamanorama

Up

index: 4.3.54 sutra: दिगादिभ्यो यत्


दिगादिभ्यो यत् - दिगादिभ्यो यत् ।भव इत्यर्थे सप्तम्यन्तेभ्यः॑ इति शेषः । दिश्यमिमि । दिशि भवमित्यर्थः ।

Padamanjari

Up

index: 4.3.54 sutra: दिगादिभ्यो यत्


सेनामुख्यमिति । यदन्तस्य सेनाशब्देन षष्ठीसमासः, न तु सेनामुख्यशब्दात्प्रत्ययः; तदन्तविध्यभावात् ॥