संवत्सराग्रहायणीभ्यां ठञ् च

4-3-50 संवत्सराग्रहायणीभ्यां ठञ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र कालात् देयम् ऋणे

Kashika

Up

index: 4.3.50 sutra: संवत्सराग्रहायणीभ्यां ठञ् च


संवत्सराऽग्रहायणीशब्दाभ्यां ठञ् प्रत्ययो भवति, चकाराद् वुञ् च देयम् ऋणम् इत्येतस्मिन्नर्थे संवत्सरे देयम् ऋणं सांवत्सरिकम्, सांवत्सरकम्। आग्रहयणिकम्, आग्रहायणकम्। वा इति वक्तव्ये ठञ्ग्रहणं सन्धिवेलादिषु संवत्सरात् फलपर्वणोः इति पठ्यते, तत्र फले ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यातिति।

Siddhanta Kaumudi

Up

index: 4.3.50 sutra: संवत्सराग्रहायणीभ्यां ठञ् च


चाद्वुञ् । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकम् ॥

Balamanorama

Up

index: 4.3.50 sutra: संवत्सराग्रहायणीभ्यां ठञ् च


संवत्सराग्रहायणीभ्यां ठञ् च - संवत्सराग्रहायणीभ्यां ठञ्च ।देयमृण॑मित्यर्थे सप्तम्यन्ता॑दिति शेषः । सन्धिवेलादिगणेसंवत्सरात्फलपर्वणोः॑ इति पठितम् । तत्र फले देयर्णत्वेन विवक्षिते प्राप्तोऽण् अनेन ठञा बाध्यते ।

Padamanjari

Up

index: 4.3.50 sutra: संवत्सराग्रहायणीभ्यां ठञ् च


वेति वक्तव्ये इति । वुञि विकल्पिते पक्षे यथा प्राप्तष्ठञेव भविष्यतीति मन्यते । ठञ्ग्रहणमित्यादि । असति ठञ्ग्रहणे सन्धिवेलादिषु'संवत्सरात्फलपर्वणोः' इति पाठात्फले ऋणत्वेन विवक्षिते वुञा मुक्तेऽणेत स्यात्, ठञ्ग्रहणातु ठञेव भवति ॥