परावराधमोत्तमपूर्वाच्च

4-3-5 परावराधमोत्तमपूर्वात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अर्धात् यत्

Kashika

Up

index: 4.3.5 sutra: परावराधमोत्तमपूर्वाच्च


पर अवर अधम उत्तम इत्येवं पूर्वाच् च अर्धात् यत् प्रत्ययो भवति शैषिकः। परार्ध्यम्। अवरार्ध्यम्। अधमार्ध्यम्। उत्तमार्ध्यम्। पूर्वग्रहणं किम्? परावराधमौत्तमेभ्यः इत्येव उच्यते, अर्धातिति वर्तते, तस्य तत्पूर्वता विज्ञास्यते? परावरशब्दावदिग्ग्रहणावपि स्तः परं सुखम्, अवरम् सुखम् इति। तत्र कृतार्थत्वाद् दिक्शब्दपक्षे परेण ठञ्यतौ स्याताम्। अस्मात् पूर्वग्रहणाद् यत् प्रत्ययो भवति परार्ध्यम्, अवरार्ध्यम् इति।

Siddhanta Kaumudi

Up

index: 4.3.5 sutra: परावराधमोत्तमपूर्वाच्च


परार्ध्यम् । अवरार्थम् । अधमार्ध्यम् । उत्तमार्ध्यम् ॥

Balamanorama

Up

index: 4.3.5 sutra: परावराधमोत्तमपूर्वाच्च


परावराधमोत्तमपूर्वाच्च - परावरअर्धाद्य॑दिति शेषः । अवरशब्दो दन्तोष्ठवकारमध्यः ।