4-3-4 अर्धात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.3.4 sutra: अर्धाद्यत्
अर्धशब्दात् यत् प्रत्ययो भवति शैषिकः। अणोऽपवादः। अर्ध्यम्। सपूर्वपदाट् ठञ् वक्तव्यः। बालेयार्धिकम्। गौतमार्धिकम्।
index: 4.3.4 sutra: अर्धाद्यत्
अर्ध्यः ।
index: 4.3.4 sutra: अर्धाद्यत्
अर्धाद्यत् - अर्धात् । अध्र्य इति । अर्धे जातादिरित्यर्थः ।सपूर्वपदाट्ठञ् वाच्यः॑ इति वार्तिकं भाष्ये स्थितम् । बालेयार्धिकः ।
index: 4.3.4 sutra: अर्धाद्यत्
बल्यर्थं वस्तु बालेयम्, तस्यार्धमुएकदेशः, तत्र भवं बालेयार्द्धिकम् ॥