ग्रीष्मवसन्तादन्यतरस्याम्

4-3-46 ग्रीष्मवसन्तात् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र कालात् उप्ते

Kashika

Up

index: 4.3.46 sutra: ग्रीष्मवसन्तादन्यतरस्याम्


ग्रीष्मवसन्तशब्दाभ्यामन्यतरस्यां वुञ् प्रत्ययो भवति उप्तेऽर्थे। ऋत्वणोऽपवादः। ग्रीष्मं सस्यम्, ग्रैष्मकम्। वासन्तम्, वासन्तकम्।

Siddhanta Kaumudi

Up

index: 4.3.46 sutra: ग्रीष्मवसन्तादन्यतरस्याम्


पक्षे ऋत्वण् । ग्रैष्मकम् । ग्रैष्मम् । वासन्तकम् । वासन्तम् ।

Balamanorama

Up

index: 4.3.46 sutra: ग्रीष्मवसन्तादन्यतरस्याम्


ग्रीष्मवसन्तादन्यतरस्याम् - ग्राष्मवसन्तात् । ग्रीष्माद्वसन्ताच्च सप्तम्यन्तादुप्ते वुञ्वेत्यर्थः ।