उपजानूपकर्णोपनीवेष्ठक्

4-3-40 उपजानूपकर्णोपनीवेः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र प्रायभवः

Kashika

Up

index: 4.3.40 sutra: उपजानूपकर्णोपनीवेष्ठक्


उपजान्वादिभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः प्रायभव इत्येतस्मिन् विषये ठक् प्रत्ययो भवति। अणोऽपवादः। औपजानुकः। औपक्र्णिकः। औपनीविकः।

Siddhanta Kaumudi

Up

index: 4.3.40 sutra: उपजानूपकर्णोपनीवेष्ठक्


औपजानुकः । औपकर्णिकः । औपनीविकः ॥

Balamanorama

Up

index: 4.3.40 sutra: उपजानूपकर्णोपनीवेष्ठक्


उपजानूपकर्णोपनीवेष्ठक् - उपजानूपकर्ण । 'प्रायभव' इत्यर्थे उपजानु उपकर्ण उपनीवि इत्येभ्यष्ठगित्यर्थः । उपजान्वादिषु सामीप्येऽव्ययीभावः । औपजानुक इति । जानुनः समीपमुपजानु । तत्र प्रायभव इत्यर्थः । उगन्तात्परत्वाट्ठस्य कः । औपकर्णिक इति । कर्णस्य समीपमुपकर्ण, तत्पर प्रायभव इत्यर्थः । औपनीविक इति । नीवेः समीपमुपनीवि, तत्र प्रायभव इत्यर्थः ।

Padamanjari

Up

index: 4.3.40 sutra: उपजानूपकर्णोपनीवेष्ठक्


उपजान्वादयः सामीप्येऽव्ययीभावाः, समाहारद्वन्द्वस्य सौत्रः पुंल्लिङ्गनिर्देशः ॥