4-3-37 नक्षत्रेभ्यः बहुलम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः लुक्
index: 4.3.37 sutra: नक्षत्रेभ्यो बहुलम्
नक्षत्रेभ्यः उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग् भवति। रोहिणः, रौहिणः। मृगशिराः, मार्गशीर्षः।
index: 4.3.37 sutra: नक्षत्रेभ्यो बहुलम्
जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः ॥
index: 4.3.37 sutra: नक्षत्रेभ्यो बहुलम्
नक्षत्रेभ्यो बहुलम् - नक्षत्रेभ्यो बहुलं । रोहिण इति । रोहिण्यां जात इत्यर्थः । नक्षत्राऽणो लुकि आदिवृद्धिनिवृत्तौलुक्तद्धितलुकी॑ति स्त्रीप्रत्ययनिवृत्तिः । नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यं, न हि रोहितशब्दोऽयं वर्णविशेषवाचको येनवर्णादनुदात्ता॑दिति ङीपो निवृत्तौ तकारोऽपि निवर्तेत । किंतु रोहिणीशब्दोऽयमब्युत्पन्नो नक्षत्रविशेषे रूढः । 'रोहिणी नक्षत्रे' इति गौरादि पाठान्ङीष् । अत एवरोहिणी नक्षत्रं प्रजापतिर्देवते॑त्यादौ अन्तोदात्तत्वं श्रूयमाणं न विरुध्यते । अन्यथावर्णानां तणतिनितान्ताना॑मित्याद्युत्तत्वं स्यादित्यलम् ।