श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्

4-3-34 श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलात् लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः

Kashika

Up

index: 4.3.34 sutra: श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्


श्रविष्ठाऽअदिभ्यः शब्देभ्यः नक्षत्रेभ्यः आगतस्य जातार्थे लुग् भवति। तस्मिन् स्त्रीप्रत्ययस्य अपि लुक् तद्धितलुकि 1.2.49 इति भवति। श्रविष्ठासु जातः श्रविष्ठः। फल्गुनः। अनुराधः। स्वातिः। तिष्यः। पुनर्वसुः। हस्तः। विशाखः। अषाढः। बहुलः। लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसङ्ख्यानम्। चित्रायां जाता चित्रा। रेवती। रोहिणी। स्त्रीपर्त्ययस्य लुकि कृते गौरादित्वात् ङीष्। फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ। फल्गुनी। अषाढा। श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः। श्राविष्ठीयः। आषाढीयः।

Siddhanta Kaumudi

Up

index: 4.3.34 sutra: श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्


एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ॥

Balamanorama

Up

index: 4.3.34 sutra: श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्


श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्त- विशाखाऽषाढाबहुलाल्लुक् - श्रविष्ठा । एभ्य इति । श्रविष्ठा, फल्गुनी, अनुराधा, स्वाति, तिष्ट, पुर्नर्वसु, हस्त विशाखा, अषाढा, बहुला — एतेभ्यः इत्यर्थः । जातार्थेति । प्रकरणलभ्यमिदम् । स्वातिशब्दो ह्रस्वान्त इति कैयटहरदत्तौ । दीर्घान्त इति 'अत सातत्यगमने' इति धातौ माधवः । कृत्तिकावाचिबहुलाशब्दष्टाबन्तः । समाहारद्वन्द्वे ह्रस्वनिर्देशः ।

Padamanjari

Up

index: 4.3.34 sutra: श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्


कृतिकापर्यायस्य बहुलाशब्दस्यात्र द्वन्द्वैकवद्भावेन नपुंसकह्रस्वत्वेन निर्देशः, न बह्वर्थादाननिमितस्य बहुलाशब्दस्य; श्रविष्टादिभिः साहचर्यात् । चित्रेति ।'लुक्तद्धितलुकि' इति लुकि कृते पुनष्टाप् । गौरादिपाठान् ङीषिति । रेवती नक्षत्रे, रोहिणी नक्षत्रेऽ इति तत्र पठ।ल्ते, न चेमौ नक्षत्रवाचिनौ; जातार्थवृत्तित्वात् । तस्माद्'गौरादिषु पिप्पल्यादयश्च' इति पाठातेषां चावृत्कृतत्वादत्र ङीषित्यर्थः । टानौ वक्तव्याविति । स्त्रियामित्यपेक्ष्यते, टकारो ङीबर्थः, नकारः स्वरार्थः, विधानसामर्थ्याच्चानयोर्लुग्न भवति । च्छणपि वक्तव्य इति । अत्र च'स्त्रियाम्' इति नापेक्ष्यते ॥