4-3-31 अ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः वुन् अमावास्यायाः
index: 4.3.31 sutra: अ च
अमावास्याशब्दातकारः प्रत्ययो भवति तत्र जातः 4.3.25 इत्येतस्मिन् विषये। पूर्वेण वुन्नणोः प्राप्तयोः अयं तृतीयः विधीयते। अमावास्यः, अमावास्यकः, अमावास्यः। अमावस्यः, अमावस्यकः, आमावस्यः।
index: 4.3.31 sutra: अ च
अमावास्यः ॥
index: 4.3.31 sutra: अ च
किमर्थो योगविभागः, न चठमावास्याया वाऽ इत्युच्येत, चकाराद्वुञ्, वावचनादुभयोरभावेऽणपि भविष्यति ? सयत्म् ; उतरत्र तु विकल्पानुवृत्तिः शङ्क्येत । योगविभागे तु सन्धिवेलाद्यणोऽभ्यनुज्ञानाय पूर्वसूत्रे वाग्रहणसामर्थ्यादस्यापि विकल्पसिद्धेरिह वाग्रहणÄ नानुवर्त्यमिति व्यवधानादुतरत्र विकल्पस्य निवृत्तिः सिद्धा भवति ॥