4-3-30 अमावास्यायाः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः वुन्
index: 4.3.30 sutra: अमावास्याया वा
अमावास्याशब्दाद् वुन् प्रत्ययो भवति वा तत्र जातः इत्येतस्मिन् विषये। सन्दिवेलद्यृतुनक्षत्रेभ्योऽण् 4.3.16 इत्यादिषु पाठातणोऽपवादः। अमावस्यकः, आमावास्यः। एकदेशविकृतस्यानन्यत्वादमावस्यशब्दादपि भवति। अमावस्यकः, आमावस्यः।
index: 4.3.30 sutra: अमावास्याया वा
अमावास्यकः । आमावास्यः ॥
index: 4.3.30 sutra: अमावास्याया वा
अमावास्याया वा - अमावास्याया वा ।वु॑निति शेषः । पक्षे सन्धिवेलादित्वादण् । एकदेशविकृतन्यायादमावस्याशब्दादप्ययं विधिः ।
index: 4.3.30 sutra: अमावास्याया वा
एकदेशविकृतस्यानन्यत्वादिति । ठमावस्यदन्यतरस्याम्ऽ इत्यत्र ठमापूर्वस्य वसेर्ण्यति पक्षे वृद्ध्यभावो निपात्यतेऽ इत्युक्तम् । ण्यति च ठत उपधायाःऽ इति सामान्येन वृद्धिविधानात्, अमावास्याशब्दस्य न्याय्यत्वादवृद्ध्युपधस्तस्यैवैकदेशविकार इति भावः । ये त्विह सूत्रे सन्धिवेलादिषु च ह्रस्वोपधमधीयते, तेषां दीर्घोपधस्य न स्यात्; अतद्विकारत्वात् ॥