पथः पन्थ च

4-3-29 पथः पन्थ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः वुन्

Kashika

Up

index: 4.3.29 sutra: पथः पन्थ च


पथिशब्दाद् वुन् प्रत्ययो भवति, तत्र जातः इत्येतस्मिन् विषयेऽणोऽपवादः। प्रत्यय. संनियोगेन च पथः पन्थ इत्ययमादेशः भवति। पथि जातः पन्थकः।

Siddhanta Kaumudi

Up

index: 4.3.29 sutra: पथः पन्थ च


पथि जातः पन्थकः ॥