4-3-28 पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्करात् वुन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः सञ्ज्ञायां
index: 4.3.28 sutra: पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन्
पूर्वाह्णाऽदिभ्यः शब्देभ्यः वुन् प्रत्ययो भवति तत्र जातः 4.3.25 इत्येतस्मिन् विषये संज्ञायां गम्यमानायाम्। पूर्वाह्णकः। अपराह्णकः। विभाषा पूर्वाह्णापराह्णाभ्याम् 4.3.24 इत्यस्य अपवादः। आर्द्रकः। मूलकः। नक्षत्राणः अपवादः। प्रदोषकः। निशाप्रदोषाभ्यां च 4.3.14 इत्यस्य अपवादः। अवस्करकः। औत्सर्गिकस्याणः 4.1.73 अपवादः। असंज्ञायां तु यथाप्राप्तं ठञादयः एव भवन्ति।
index: 4.3.28 sutra: पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन्
पूर्वाह्णकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥
index: 4.3.28 sutra: पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन्
पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् - कृतलब्ध । तत्रेत्येवेति । 'तत्र जातः' इत्यतस्तत्रेत्येवानुवर्तते ।जात इति तु निवृत्तमित्यर्थः । तथा च कृतो लब्धः क्रीतः कुशलो वेत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः । स्नौग्घ्न इति । औत्सर्गिकोऽण् । राष्ट्रे कृतो राष्ट्रिय इत्याद्यप्युदाहार्यम् ।