4-3-27 सञ्ज्ञायां शरदः वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः
index: 4.3.27 sutra: संज्ञायां शरदो वुञ्
शरच्छब्दात् सप्तमीसमर्थाज् जातः इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति ऋत्वणः अपवादः, समुदायेन चेत् संज्ञा गम्यते। शारदका दर्भाः। शारदका मुद्गाः। दर्भविशेषस्य मुद्गविशेषस्य च इयं संज्ञा। संज्ञायाम् इति किम्? शारदं सस्यम्। संज्ञाधिकारं केचित् कृतलब्धक्रीतकुशलाः 4.3.38 इति यावदनुवर्तयन्ति।
index: 4.3.27 sutra: संज्ञायां शरदो वुञ्
ऋत्वणोऽपवादः । शारदका दर्भविशेषा मुद्गविशेषाश्च ॥
index: 4.3.27 sutra: संज्ञायां शरदो वुञ्
संज्ञायां शरदो वुञ् - संज्ञायां शरदो वुञ् । संज्ञायामित्येतदत्कृतलब्धक्रीते॑त्येतत्पर्यन्तमनुवर्तत इति केचिदिति वृत्तिकृतः ।
index: 4.3.27 sutra: संज्ञायां शरदो वुञ्
समुदायेन चेदिति । प्रकृतिप्रत्ययसमुदायश्चेत्संज्ञा भवतीत्यर्थः । कृतलब्धक्रीतकुशला इति यावदिति । यावच्छब्दोऽवधिद्योतको निपातः ॥