प्रावृषष्ठप्

4-3-26 प्रावृषः ठप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र जातः

Kashika

Up

index: 4.3.26 sutra: प्रावृषष्ठप्


प्रावृट्शब्दात् सप्तमीसमर्थाज् जातः इत्येतस्मिन्नर्थे ठप् प्रत्ययो भवति। एण्यस्य अपवादः। पकारः स्वरार्थः। प्रावृषि जातः प्रावृषिकः।

Siddhanta Kaumudi

Up

index: 4.3.26 sutra: प्रावृषष्ठप्


एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.26 sutra: प्रावृषष्ठप्


एण्यापवादः। प्रावृषिकः॥

Balamanorama

Up

index: 4.3.26 sutra: प्रावृषष्ठप्


प्रावृषष्ठप् - प्रावृषष्ठप् । ठपः पित्त्वम्अनुदात्तौ सुप्पितौ॑ इति स्वारार्थम् । एण्यस्येति । 'प्रावृष एण्यः' इति विहितस्येत्यर्थः । एवंच 'प्रावृष एम्यः' इति सूत्रं जातादन्यार्थमिति पर्यवस्यति ।