वसन्ताच्च

4-3-20 वसन्तात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट् छन्दसि ठञ्

Kashika

Up

index: 4.3.20 sutra: वसन्ताच्च


छन्दसि इत्येव। वसन्तशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। मधुश्च माधवश्च वासन्तिकावृतू।

Siddhanta Kaumudi

Up

index: 4.3.20 sutra: वसन्ताच्च


ठञ् स्यात् छन्दसि । वासन्तिकम् ॥