छन्दसि ठञ्

4-3-19 छन्दसि ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट् वर्षाभ्यः

Kashika

Up

index: 4.3.19 sutra: छन्दसि ठञ्


वर्षशब्दात् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः। ठकोऽपवादः। स्वरे भेदः। नभश्च अभस्यश्च वार्षिकावृतू।

Siddhanta Kaumudi

Up

index: 4.3.19 sutra: छन्दसि ठञ्


वर्षाभ्यष्ठकोऽपवादः । स्वरे भेदः । वार्षिकम् ॥

Padamanjari

Up

index: 4.3.19 sutra: छन्दसि ठञ्


नभश्च नभस्यश्च वार्षिकावृत् इति ।'तस्येदम्' इत्यत्रार्थे प्रत्ययः, ऋतुशब्दश्च ऋत्ववयवयोर्मासयोर्वर्तते, वर्षर्तोरेतौ मासाववयवावित्यर्थः ॥