4-3-18 वर्षाभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट्
index: 4.3.18 sutra: वर्षाभ्यष्ठक्
वर्षशब्दाट् ठक् प्रत्ययो भवति शैषिकः ऋत्वणोऽपवादः। वार्षिकं वासः। वार्षिकमनुलेपनम्।
index: 4.3.18 sutra: वर्षाभ्यष्ठक्
वर्षासु साधु वार्षिकं वासः । कालात्साधुपुष्प्यत्पच्यमानेषु <{SK1418}> इति साध्वर्थे ॥
index: 4.3.18 sutra: वर्षाभ्यष्ठक्
वर्षाभ्यष्ठक् - वर्षाभ्यष्ठक् । तृतीयर्तौवर्षाशब्दौ नित्यं बहुवचनान्तः,अप्सुमनःसमासिकतावर्षाणां बहुत्व॑मिति लिङ्गानुशासनसूत्रात् ।स्त्रिया प्रावृट् स्त्रियां भूम्नि वर्षाः॑ इत्यमरः । वर्षाशब्दाजाताद्यर्थे ठगित्यर्थः । वर्षाषु साध्विति हितकारीत्यर्थः । ननुतत्र साधु॑रिति साध्वधिकारस्य शेषाधिकारबहुर्भूतत्वात्कथं साध्वर्थेऽयं प्रत्यय इत्यत आह — कालादिति । साध्वर्थे इति । साध्वर्थेऽपि ठगित्यर्थः । अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः ।
index: 4.3.18 sutra: वर्षाभ्यष्ठक्
वार्षिकं वास इति ।'कालात्साधुपुष्प्यत्पच्यमानेषु' इति साध्वर्थे ठक् ॥