जम्ब्वा वा

4-3-165 जम्ब्वाः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे फले अण्

Kashika

Up

index: 4.3.165 sutra: जम्ब्वा वा


फले इत्येव। जम्बूशब्दात् फलेऽभिधेये वा अण् प्रत्ययो भवति। अञोऽपवादः। अत्र अणो विधान समार्थ्याल् लुग् न भवति, अञस् तु भवत्येव। जाम्बवानि फलानि, जम्बूनि वा।

Siddhanta Kaumudi

Up

index: 4.3.165 sutra: जम्ब्वा वा


जम्बूशब्दात्फलेण् वा स्यात् । जाम्बवम् । पक्षे ओरञ् तस्य लुक् जम्बु ॥

Balamanorama

Up

index: 4.3.165 sutra: जम्ब्वा वा


जम्ब्वा वा - जम्ब्वा वा । जम्ब्विति । जम्ब्वाः फलमित्यर्थः । अञो लुकि विशेष्यानुसारेण नपुंसकत्वाद्ध्रस्व इति भावः ।

Padamanjari

Up

index: 4.3.165 sutra: जम्ब्वा वा


अञस्तु भवत्येव । न ह्यञो विधानसामर्थ्यम् ; फलादन्यत्र श्रवणात् । जम्बूनीति । फलस्याभिधेयत्वान्नपुंसकह्रस्वे'जश्शसोः शिः' , नुम्,'सर्वनामस्थाने च' इति दीर्घः ॥