प्लक्षादिभ्योऽण्

4-3-164 प्लक्षादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे फले

Kashika

Up

index: 4.3.164 sutra: प्लक्षादिभ्योऽण्


फले इत्येव। प्लक्षाऽदिभ्यः प्रातिपदिकेभ्यः फले विकारावयवत्वेन विवक्षिते अण् प्रत्ययो भवति। अञोऽपवादः। विधानसामर्थ्यात् तस्य न लुग् भवति। प्लाक्षम्। नैयग्रोधम्। प्लक्ष। न्यग्रोध। अश्वत्थ। इङ्गुदी। शिग्रु। ककर्न्धु। वुहती। प्लक्षाऽदिः।

Siddhanta Kaumudi

Up

index: 4.3.164 sutra: प्लक्षादिभ्योऽण्


विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥

Balamanorama

Up

index: 4.3.164 sutra: प्लक्षादिभ्योऽण्


प्लक्षादिभ्योऽण् - प्लक्षादिभ्योऽण् । विकारे अवयवे चे॑ति शेषः । तत्र शिग्रुकर्कन्धूशब्दयोरुवर्णान्तत्वादञि प्राप्ते, प्लक्षन्यग्रोधादीनामनुदात्तादित्वादञि प्राप्तेऽण्विधिः । नन्वस्य फले अणो लुक्कुतो नेत्यत आह — विधानेति ।

Padamanjari

Up

index: 4.3.164 sutra: प्लक्षादिभ्योऽण्


अञोऽपवाद इति । शिग्रु-काक्षतुशब्दाभ्यामुवर्णान्तलक्षणस्य, शेषेभ्यस्त्वनुदातल7णस्य । तत्र प्लक्षशब्दः'फिषः' इत्यन्तोदातः, फिषिति प्रातिपदिकस्य नाम । न्यग्रोधशब्दः'लघावन्ते' इति मध्योदातः । अश्वत्थशब्दो घृतादित्वादन्तोदातः । इड्गुदीबृहतीशब्दौ गौरादिङीषन्तौ । विधानसामर्थ्यादिति । यद्यस्य लुक् स्याद्विधानमनर्थकं स्यात् । न ह्यणोऽञो वा लुकि कृते कश्चिद्विशेषः । नैयग्रोधमिति । न्यग्रोधस्य च'केवलस्य' इत्यैजागमः ॥