4-3-161 द्रोः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे यत्
index: 4.3.161 sutra: द्रोश्च
द्रुशब्दाद् यत् प्रत्ययो भवति विकारावयवयोरर्थयोः। ओरञोऽपवादः। द्रव्यम्।
index: 4.3.161 sutra: द्रोश्च
द्रुर्वृक्षस्तस्य विकारोऽवयवो वा द्रव्यम् ॥
index: 4.3.161 sutra: द्रोश्च
द्रोश्च - द्रोश्च ।य॑दिति शेषः ।एकाचो नित्य॑मिति मयटःओरञि॑त्यस्य चापवादः ।
index: 4.3.161 sutra: द्रोश्च
अञोऽपवाद इति । ठोरञ्ऽ इत्यस्य, सूत्रप्राप्त्यभिप्रायं चैतत् । एकाचो नित्यं मयटमिच्छन्तीति मयट् त्वस्मात्प्राप्नोति । द्रव्यमिति । गुणैः संद्रूयते प्राप्यत इति गुणसंद्रावः ॥