माने वयः

4-3-162 माने वयः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे द्रोः च

Kashika

Up

index: 4.3.162 sutra: माने वयः


द्रशब्दान् माने विकारविशेषे वयः प्रत्ययो भवति। यतोऽपवादः। द्रुवयम्।

Siddhanta Kaumudi

Up

index: 4.3.162 sutra: माने वयः


द्रोरित्येव । द्रुवयम् । यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ॥

Balamanorama

Up

index: 4.3.162 sutra: माने वयः


माने वयः - माने वयः । द्रोरित्येवेति । माने विकारे गम्ये द्रुशब्दाद्वयप्रत्ययः स्यादित्यर्थः ।

Padamanjari

Up

index: 4.3.162 sutra: माने वयः


मीयते येन तन्मानं प्रस्थादि ॥