4-3-157 उष्ट्रात् वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे
index: 4.3.157 sutra: उष्ट्राद्वुञ्
उष्ट्रशब्दाद् वुञ् प्रत्ययो विकारावयवयोरर्थ्योः। प्राण्यञोऽपवादः। उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकः।
index: 4.3.157 sutra: उष्ट्राद्वुञ्
प्राण्यञोऽपवादः । औष्ट्रकः ॥
index: 4.3.157 sutra: उष्ट्राद्वुञ्
उष्ट्राद्वुञ् - उष्ट्राद्वुञ् । प्राण्यञ इति ।प्राणिरजतादिभ्योऽञि॑त्यस्यापवाद इत्यर्थः ।