4-3-156 क्रीतवत् परिमाणात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे
index: 4.3.156 sutra: क्रीतवत् परिमाणात्
प्राग्वतेष्ठञ् 5.1.18 इत्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद् विहिताः, ते विकारेऽतिदिश्यन्ते। परिमाणात् क्रीत इव प्रत्यया भवन्ति तस्य विकारः इत्येतस्मिन् विषये। अणादीनामपवादः। सङ्ख्या अपि परिमाणग्रहणेन गृह्यते, न रूढिपरिमाणम् एव। निष्केण क्रीतं नैष्किकम्। एवं निष्कस्य विकारो नैष्किकः। शतेन क्रीतं शत्यम्, शतिकम्। शतस्य विकारः शत्यः, शतिकः। साहस्रः। वतिः सर्वसादृश्यार्थः। अध्यर्धपूर्वाद् द्विगोर्लुगसंज्ञायाम् 5.1.28 इत्येवमादिकमप्यतिदिश्यते। द्विसहस्रः, द्विसाहस्रः। द्विनिष्कः, द्विनैष्किकः।
index: 4.3.156 sutra: क्रीतवत् परिमाणात्
प्राग्वहतेष्ठक् <{SK1548}> इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः । शतिकः ॥
index: 4.3.156 sutra: क्रीतवत् परिमाणात्
क्रीतवत् परिमाणात् - क्रीततवत्परि । उपाधिनेति । प्रकृत्यादि विशेषणेनेत्यर्थः । नैष्किक इति ।असमासे निष्कादिभ्यः॑ इति क्रीते ठक् । शत्यः शतिक इति । 'शताच्च ठन्यतौ' इति क्रीते ठन्यतौ ।
index: 4.3.156 sutra: क्रीतवत् परिमाणात्
'चरणेभ्यो धर्मवत्' इत्यनेन तुल्यमेतत् । सङ्ख्या च परिमाणग्रहणेन गृह्यत इति । चकारादुन्मानं च, परिमीयतेऽनेनेति परिमाणमितियौगिकः परिमाणशब्द इत्यर्थः । तदाह - न रूढिपरिमाणमेवेति । नैष्किक इति । ठसमासे निष्कादिभ्यःऽ इति ठक् । शत्यः, शतिक इति ।'शताच्च ठन्यतावशते' । साहस्रमिति ।'शतमानविशतिकसहस्रवसनादण्' । वतिः सर्वसादृश्यार्थ इति । किमेवं सति सिद्धं भवति ? तदाह - अध्यर्द्धपूर्वेत्यादि । आदिशब्देन प्रकृतिप्रत्यययोः प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकऽ इति तदन्तविधेश्च परिग्रहः । एतदुक्तं भवति - याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया विकारे भवन्ति । द्विसाहस्रमिति । पक्षे लुक्,'सङ्ख्यायाः संवत्सरसङ्ख्यस्य च' इत्युतरपदवृद्धिः । द्विनैष्किकमिति । प्राग्वतीयस्य ठञः'द्वित्रिपूर्वान्निष्कात्' इति पक्ष लुक्,'परिमाणान्तस्य' इत्युतरपदवृद्धिः ॥