ञितश्च तत्प्रत्ययात्

4-3-155 ञितः च तत्प्रत्ययात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे अञ्

Kashika

Up

index: 4.3.155 sutra: ञितश्च तत्प्रत्ययात्


अञित्येव। तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः। ञिद् यो विकारावयवप्रत्ययस् तदन्तात् प्रातिपदिकातञ् प्रत्ययो भवति विकारवयवयोः एव। मयटोऽपवादः। ओरञ् 4.2.71, शम्याष्ट्लञ् 4.3.142, प्राणिरजतादिभ्योऽञ् 4.3.154, उष्ट्राद्वुञ् 4.3.157, एण्या ढञ् 4.3.159, कंसीयपरशव्ययोर्यञञौ लुक् च 4.3.168 इत्येते प्रत्ययाः गृह्यन्ते। दैवदारवस्य विकारोऽवयवो वा दैवदारवम्। दाधित्थस्य दाधित्थम्। पालाशस्य पालाशम्। शामीलस्य शामीलम्। कापोतस्य कापोतम्। औष्ट्रकस्य औष्ट्रकम्। ऐणेयस्य ऐणेयम्। कांस्यस्य कांस्यम्। पारशवस्य पारशवम्। ञितः इति किम्? बैल्वमयम्। तत्प्रत्ययातिति किम्? बैदमयम्।

Siddhanta Kaumudi

Up

index: 4.3.155 sutra: ञितश्च तत्प्रत्ययात्


ञिद्योविकारावयवप्रत्ययस्तदन्तादञ् स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्थम् । कापित्थम् । ञितः किम् । बैल्वमयम् ॥

Balamanorama

Up

index: 4.3.155 sutra: ञितश्च तत्प्रत्ययात्


ञितश्च तत्प्रत्ययात् - ञितश्च तत्प्रत्ययात् । तयोः= विकारावयवयोः प्रत्ययः-तत्प्रत्ययः । तदाह — ञिद्य इति । तयोरेवेति । विकारावयवयोरेवेत्यर्थः । शामीलस्येति । शम्या विकारोऽवयवो वा शामीलम् ।शम्याः ष्यञ् । शामीलस्य विकारोऽवयवो वेत्यर्थे अञि शामीलमिति भवतीत्यर्थः ।नित्यं वृद्धे॑ति मयटोऽपवादः । दाधित्थमिति । दधित्थस्य विकारोऽवयवो वा दाधित्थम् । अनुदात्तादित्वादञ् । दाधित्थस्य विकारो दाधित्थम् । मयडपवादोऽञ् । बैल्वमयमिति ।बिस्वादिभ्यो॑णिति बिल्वशब्दादणि बैल्वः । तस्य विकार इत्यर्थे मयडेव, न त्वञ् । अणो ञित्त्वाऽभावादिति भावः । भाष्ये तुविकारावयवप्रत्ययान्तात्पुनस्तत्प्रत्यया अनभिधानान्ने॑त्याश्रित्या सूत्रमिदं प्रत्याख्यातम् ।

Padamanjari

Up

index: 4.3.155 sutra: ञितश्च तत्प्रत्ययात्


तयोर्वाचकत्वेन यः सम्बन्धी प्रत्यः स तत्प्रत्ययः षष्ठीसमासः । विकारावयवयोरेवेति । यदि तु ञित्प्रत्ययान्तः प्राण्योषधिवृक्षवाची सम्भवति ततोऽवयवेऽपि भवति; द्वयोः प्रकृतत्वात् । लक्ष्यमनपेक्ष्यैवमुक्तम् । ननु च पूर्वे पञ्चालाः, पटो दग्ध इत्यवयवे समुदायशब्दो दृष्टः, विकारे च प्रकृतिशब्दः - शालीन्भुङ्क्ते मुद्गैरिति शालिविकारान्मुद्गविकारैरित्यर्थः; ततश्च देवदार्वाद्यवयवविकारवृतेर्देअवदार्वादिशब्दातद्विकारावयवयोस्तेन तेनाञादयो भविष्यन्ति, नार्थोऽनेनेत्याशङ्क्याह - मयटोऽपवाद इति । सत्यमस्ति यथाकथञ्चिदिष्टसिद्धः, तथापि वृद्धलक्षणो मयण्मा भूदित्येवमर्थमेवाञ्विधेयः । अन्यथा येनैव हेतुनैतद्वाक्यं भवति - दैवदारवस्य विकारः, शामलस्य विकारः, तेनैव मयडपि स्यात्, विकार्यातेनैव हेतुना मयडपि प्राप्नोति ? अनभिदानान्न भविष्यति, तदेव तर्ह्यनभिधानं विधानेन प्रतिपाद्यते । यद्येवम्,'तस्य विकारः' , ठुष्ट्राद् वुञ्ऽ, औष्ट्रकं चर्म, तस्य विकार औष्ट्रिकोपानदिति,'टिड्ढाणञ्' इति ङीप्प्राप्नोति, न चेष्यते, एवं हि सौनागाः पठन्ति -'वुञश्चाञ ईतः प्रसङ्गः' इति । तस्मादवयवे समुदायशब्दो विकारे च प्रकृतिशब्द इति तेन तेन लक्षणेनाञादयो भविष्यन्ति । अनभिधानातु विकारावयवप्रत्ययान्तान्न मयड् भविष्यतीत्येतदेव साम्प्रतम् । बैल्वमयमिति ।'ञितो यत्नेन मयट्ंअ सूत्रकारो निवर्तयन् अन्यतो वष्टि मयटम्' इति वृत्तिकृतो मतम् । भाष्यवातिककारौ पुनराहतुः -'तच्चानभिदानमाश्रयितव्यम्, अभिधाने ह्यन्यतो' पि मयटः प्रसङ्गः - बैल्वस्य विकारःऽ इति ॥