नोत्वद्वर्ध्रबिल्वात्

4-3-151 न उत्वद्वर्ध्रबिल्वात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट् द्व्यचः छन्दसि

Kashika

Up

index: 4.3.151 sutra: नोत्वद्वर्ध्रबिल्वात्


उत्वतः प्रातिपदिकाद् वर्ध्रबिल्वशब्दाभ्यां च मयट् प्रत्ययो न भवति। द्व्यचश् छन्दसि 4.3.150 इति प्राप्तः प्रतिषिध्यते। मौञ्जं शिक्यम्। गार्मुतं चरुम्। वार्ध्री बालप्रग्रथिता भवति। बैल्वो ब्रह्मवर्चसकामेन कार्यः। तपरकरणं तत्कालार्थम् धूममयानि अभ्राणि। मतुब्निर्देशस् तदन्तविधिनिरासार्थः। इह एव स्यात् वैणवी यष्टिः इति।

Siddhanta Kaumudi

Up

index: 4.3.151 sutra: नोत्वद्वर्ध्रबिल्वात्


उत्वान् उकारवान् । मौञ्जं शिक्यम् । वर्ध्रं चर्म तस्य विकारो वार्ध्री रज्जुः । बैल्वो यूपः । सभाया यः - <{SK1657}> ॥

Padamanjari

Up

index: 4.3.151 sutra: नोत्वद्वर्ध्रबिल्वात्


मौञ्जमिति । मुञ्जशब्दात्'तृणधान्यानां च द्व्यषाम्' इत्याद्यौदातत्वादौत्सर्गिकोऽण् । गार्मुतमिति । गर्मुच्छब्दः'मृग्रेरुतिः' ,'ग्रोर्मुट् च' इत्युतिप्रत्ययान्तत्वादन्तोदात इति ठनुदातादेश्चऽ इत्यञ् । कथं तर्हि'तस्मा एतं गार्मुतं चरुं निर्वपेत्' इत्यन्तोदातत्वम् ? सर्वविधीनां च्छन्दसि विकल्पितत्वादण् भविष्यति । वाध्रीति । वर्ध्रशब्दः'लघावन्ते' इत्याद्यौदातः, तमादण्,'टिड्ढाणञ्' इति ङीप् । मतुब्निर्देशे इत्यादि । असति तस्मिन्वर्णग्रहणं सर्वत्र तदन्तविधि प्रयोजयतीति तदन्तविधिः स्यात् । वैणवीति । बिल्वाद्यण् ॥