4-3-149 असञ्ज्ञायां तिलयवाभ्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट्
index: 4.3.149 sutra: असंज्ञायां तिलयवाभ्याम्
तिलयवशब्दाभ्यामसंज्ञाविषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। तिलमयम्। यवमयम्। असंज्ञायाम् इति किम्? तैलम्। यावकः। यावादिभ्यः कन् 5.4.29।
index: 4.3.149 sutra: असंज्ञायां तिलयवाभ्याम्
तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः ॥
index: 4.3.149 sutra: असंज्ञायां तिलयवाभ्याम्
असंज्ञायां तिलयवाभ्याम् - असंज्ञायां तिलयवाभ्याम् ।नित्यंमय॑डिति शेषः । यावक इति । यवशब्दाद्विकारे अण् । ततः 'यावादिभ्यः' इति स्वार्थे कन् ।
index: 4.3.149 sutra: असंज्ञायां तिलयवाभ्याम्
यावक इति । यवशब्दाद्विकारेऽण्, तदन्ताद्'यावादिभ्यः' इति स्वार्थे कन् ॥