4-3-142 शम्याः ट्लञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे
index: 4.3.142 sutra: शम्याष्ट्लञ्
शमीशब्दाट् ट्लञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अञोऽपवादः। शामीलं भस्म। शामीलीस्रुक्।
index: 4.3.142 sutra: शम्याष्ट्लञ्
शामीलं भस्म । षित्वान्ङीष् । शामीली स्रुक् ॥
index: 4.3.142 sutra: शम्याष्ट्लञ्
अञोऽपवाद इति । शमीशब्दो गौरादिङीषन्तः । शामीली स्रुगिति । चातुर्मास्ये वरुणप्रघासेषु शमीमय्यः स्रुचो भवन्तीति श्रुतम् ॥