पलाशादिभ्यो वा

4-3-141 पलाशादिभ्यः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे बिल्वादिभ्यः अण् अञ्

Kashika

Up

index: 4.3.141 sutra: पलाशादिभ्यो वा


पलाशाऽदिभ्यः प्रातिपदिकेभ्यः वा अञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। पालाशम्। खादिरम्। यवासम्। उभयत्र विभाषेयम्। पलाशखदिरशिंशिपास्पन्दनानामनुदत्तादित्वात् प्राप्ते अन्येषामप्राप्ते। पलाश। खदिर। शिंशिपा। स्पन्दन। करीर। शिरीष। यवास। विकङ्कत। पलाशादिः।

Siddhanta Kaumudi

Up

index: 4.3.141 sutra: पलाशादिभ्यो वा


पालाशम् । कारीरम् ॥

Balamanorama

Up

index: 4.3.141 sutra: पलाशादिभ्यो वा


पलाशादिभ्यो वा - पलाशादिभ्यो वा । 'अ' ञिति शेषः । अवयवे चेत्येव पलाशखदिररशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, इतरेषामप्राप्ते विकल्पोऽयम् ।

Padamanjari

Up

index: 4.3.141 sutra: पलाशादिभ्यो वा


उभयत्रविभाषेयमिति । कथमित्याह - पलाशखदिरेत्यादि । पलाशशब्दो घृतादित्वादन्तोदातः । खदिरशब्दः ठजिरशिशरऽ इत्यादौ किरच्प्रत्ययान्तो निपातितः । शिंशपाशब्दो'द्वितीयं प्रागीषात्' इति वर्तमाने'पान्तादीनां गुर्वादीनाम्' इति मध्योदातः ।'स्पदि किञ्चिच्चलने' , ठनुदातेतश्च हलादेःऽ इति युच्, किरतेरीरन्, करीरम्,'कृहृभ्यामीषन्' , शृपृभ्यां किच्चऽ, शिरीषम्, शेषे नित्स्वरेणाद्यौदातावेतौ । विकङ्कतमूलासयवासशब्दाः'ग्रामादीनां च' इत्याद्यौदाताः ॥