अनुदात्तादेश्च

4-3-140 अनुदात्तादेः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे बिल्वादिभ्यः अण् अञ्

Kashika

Up

index: 4.3.140 sutra: अनुदात्तादेश्च


अनुदात्तादेः प्रातिपदिकातञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणोऽपवादः। दाधित्थम्। कापित्थम्। माहित्थम्।

Siddhanta Kaumudi

Up

index: 4.3.140 sutra: अनुदात्तादेश्च


दाघित्थम् । कापित्थम् ॥

Balamanorama

Up

index: 4.3.140 sutra: अनुदात्तादेश्च


अनुदात्तादेश्च - अनुदात्तादेश्च ।विकारे अ॑ञिति शेषः ।अवयवे चे॑ति सूत्रमप्यत्र सम्बध्यते । दाधित्थमिति । दधित्थस्यावयवो विकारो वेत्यर्थः । एवं कापित्थम् ।कपित्थे तु दधित्थग्राहिमन्मथाः॑ इत्यमरः । अव्युत्पन्नप्रातिपदिकत्वात्-फिट्-स्वरेणान्तोदात्तावेतौ ।