ओरञ्

4-3-139 ओः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे बिल्वादिभ्यः अण्

Kashika

Up

index: 4.3.139 sutra: ओरञ्


उवर्णान्तात् प्रातिपदिकातञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणोऽपवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारम्। भाद्रदारवम्।

Siddhanta Kaumudi

Up

index: 4.3.139 sutra: ओरञ्


दैवदारवम् । भाद्रदारवम् ॥

Balamanorama

Up

index: 4.3.139 sutra: ओरञ्


ओरञ् - ओरञ् । उवर्णादढ् स्यादित्यर्थः । प्राण्योषधिवृक्षेभ्योऽवये विकारे च, इतरेभ्यस्तु विकारे । दैवदारवं भाद्रदारवमिति । देवदारोर्भद्रदारोश्चावयवो विकारो वेत्यर्थः ।पीतद्वर्थाना॑मित्याद्युदात्तावेतौ । ततश्चअनुदात्तादेश्चे॑त्यनेन गतार्थता न ।

Padamanjari

Up

index: 4.3.139 sutra: ओरञ्


देवदारु-भद्रदारुशब्दौ'पीतद्रवर्थानाम्' इत्यादिनाद्यौदातौ । पीतद्रुः उ सरलो नवस्पतिः, पीतद्रुरर्थो येषां तेषामादिरुदातो भवतीत्यर्थः ॥