निशाप्रदोषाभ्यां च

4-3-14 निशाप्रदोषाभ्यां च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट् ठञ् विभाषा

Kashika

Up

index: 4.3.14 sutra: निशाप्रदोषाभ्यां च


निशाप्रदोषशब्दाभ्यां च विभाषा ठञ् प्रत्ययो भवति शैषिकः। कालाट् ठञ् 4.3.11 इति नित्ये ठञि प्राप्ते विकल्प उच्यते। नैशिकम्, नैशम्। प्रादोषिकम्, प्रादोषम्।

Siddhanta Kaumudi

Up

index: 4.3.14 sutra: निशाप्रदोषाभ्यां च


वा ठञ् स्यात् । नैशिकम् । नैशम् । प्रादोषिकम् । प्रादोषम् ॥

Balamanorama

Up

index: 4.3.14 sutra: निशाप्रदोषाभ्यां च


निशाप्रदोषाभ्यां च - निशाप्रदोषाभ्यां च । वा ठञ् स्यादिति । शेषपूरणम् ।कालाट्ठ॑ञिति नित्यं प्राप्ते विकल्पोऽयम् ।