4-3-13 विभाषा रोगातपयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट् ठञ् शरदः
index: 4.3.13 sutra: विभाषा रोगातपयोः
शरदः इत्येव। रोगे आतपे च अभिधेये शरच्छब्दाट् ठञ् प्रत्ययो वा भवति शैषिकः। ऋत्वणोऽपवादः। शारदिको रोगः। शारदिकः आतपः। शारदो रोगः। शारदः आतपः। रोगातपयोः इति किम्? शारदं दधि।
index: 4.3.13 sutra: विभाषा रोगातपयोः
शारदिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि ॥
index: 4.3.13 sutra: विभाषा रोगातपयोः
विभाषा रोगातपयोः - विभाषा रोगातपयोः ।ठ॑ञिति शरद इति चानुवर्तते । शारदं दधीति । ञत्वणिति भावः ।