त्रपुजतुनोः षुक्

4-3-138 त्रपुजतुनोः षुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे बिल्वादिभ्यः अण्

Kashika

Up

index: 4.3.138 sutra: त्रपुजतुनोः षुक्


त्रपुजतुशब्दाभ्यामण् प्रत्ययो भवति विकरे, तत्सन्नियोगेन तयोः षुगागमो भवति। ओरञोऽपवादः। त्रपुणो विकारः त्रापुषम्। जातुषम्। अप्राण्यादित्वान् न अवयवे।

Siddhanta Kaumudi

Up

index: 4.3.138 sutra: त्रपुजतुनोः षुक्


आभ्यामण् स्याद्विकारे एतयोः षुगागमश्च । त्रापुषम् । जातुषम् ॥

Balamanorama

Up

index: 4.3.138 sutra: त्रपुजतुनोः षुक्


त्रपुजतुनोः षुक् - त्रपुजतुनो षक् । त्रापुषं जातुषमिति । त्रपुणो जतुनश्च विकार इत्यर्थः ।

Padamanjari

Up

index: 4.3.138 sutra: त्रपुजतुनोः षुक्


अप्राण्यादित्वादिति । प्राण्योषधिवृक्षेष्वन्यतमत्वस्याभावादित्यर्थः ॥