4-3-133 आथर्वणिकस्य एकलोपः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम् कौपिञ्जलहास्तिपदात्
index: 4.3.133 sutra: आथर्वणिकस्येकलोपश्च
अणित्येव। आथर्वणिकशब्दादण् प्रत्ययो भवति, तत्संनिहोगेन च इकलोपः, तस्य इदम् इत्येतस्मिन् विषये। चरनवुञोऽपवादः। आथर्वणिकस्यायं आथर्वणो धर्मः आम्नायो वा। चरणाद् धर्माम्नाययोः।
index: 4.3.133 sutra: आथर्वणिकस्येकलोपश्च
अण् स्यात् । आथर्वणिकस्यायमाथर्वणः धर्म आम्नायो वा । चरणाद्वुञोऽपवादः । इति तद्धिताधिकारे शैषिकप्रकरणम् ।
index: 4.3.133 sutra: आथर्वणिकस्येकलोपश्च
चरणवुञोऽपवाद इति । अथर्वणा प्रोक्तो वेदोऽभेदोपचारादथर्वा, तमधीते वसन्तादित्वाठठक्, - आथर्वणिकः, दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाभावः । अथ वा - अथर्वणा प्रोक्तो वेदः'तेन प्रोक्तम्' इत्यण् ततः'च्छन्दोब्राह्मणानि' इति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामर्थ्यात्'प्रोक्ताल्लुक्' इति लुग्न भवति - आथर्वणिकः । पुर्वसूत्रमिदञ्च वार्तिके दर्शनात्सूत्रेषु प्रक्षिप्तम् ॥