4-3-132 कौपिञ्जलहास्तिपदात् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्
index: 4.3.132 sutra: कौपिञ्जलहास्तिपदादण्
कौपिञ्जलहास्तिपदशब्दाभ्यमण् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। गोत्रवुञोऽपवादः, गोत्राधिकारात्। कौपिञ्जलः। हास्तिपदः।
index: 4.3.132 sutra: कौपिञ्जलहास्तिपदादण्
कुपिञ्जलस्यापत्यम् । इहैव निपातनादण् तदन्तात्पुनरण् । कौपिञ्जलः । गौत्रवुञोऽपवादः । हस्तिपादस्यापत्यं हास्तिपादस्यायं हास्तिपदः ॥
index: 4.3.132 sutra: कौपिञ्जलहास्तिपदादण्
गोत्रवुञोऽपवाद इति । कुत इत्याह - गोत्राधिकारादिति । कौपिञ्जल इति । कुपिञ्जलस्यापत्यम्, अस्मादेव निपातनादण्, तदन्तात्पुनरण् । हास्तिपद इति । हस्तिन इव पादावस्य हस्तिपादः, पादस्य लोपो न भवति; ठहस्त्यादिभ्यऽ इति वचनात् । हस्तिपादस्यापत्यम्'तस्यापत्यम्' इति अस्मादेव निपातनादण्, पद्भावश्च, हास्तिपदस्येदम्, पुनरण् । अथाण्ग्रहणं किमर्थम् ? असत्यण्ग्रहणेऽनन्तरश्च्छः प्राप्नोति । सिद्धोऽत्र च्छः'वृद्धाच्छः' इति ? न सिद्ध्यति;'गोत्रचरणाद् वुञ्' इति वुञ्प्राप्नोति । एवं तर्हि यद्येताभ्यां च्छ इष्टः स्यात्, रैवतिकादिष्वेमेवौ पठेत्, एवं हि विभक्त्यनुच्चारणाल्लाघवं भवति । तस्मात्पृथगारम्भादेव छाए न भविष्यति । अन्यस्तु यो विहितो न च प्राप्नोति स एव भविष्यति, स चाणेव । एवं तर्ह्यसत्यण्ग्रहणे यत्र वुञ् प्राप्तः प्रतिषिध्यते, न दण्डमाणवान्तेवासिषु, तत्र वुञो विधानार्थमेतत्स्यातस्मादण्ग्रहणं कर्तव्यम् । णित्करणं ङीबर्थम्, पुंवद्भावप्रतिषेधार्थं च - कौपिञ्जली क्रिया अस्य कौपिञ्जलीक्रिय इति ॥