4-3-129 छन्दोगौक्थिकयाज्ञिकबह्वृचनटात् ञ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्
index: 4.3.129 sutra: छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः
सङ्घादयो निवृत्ताः, सामान्येन विवानम्। छन्दोगाऽदिभ्यः शब्देभ्यो ञ्यः प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। वुञणोरपवादः। चरणाद् धर्माम्नाययोः, तत्साहचर्यान् नटशब्दादपि धर्माम्नाययोरेव भवति। छन्दोगानां धर्मो वा आम्नायो वा छन्दोग्यम्। औक्थिक्यम्। याज्ञिक्यम्। बाह्वृच्यम्। नाट्यम्। अन्यत्र छान्दोगं कुलम् इत्यादिः।
index: 4.3.129 sutra: छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः
छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् ।<!चरणाद्धर्माम्नाययोः !> (वार्तिकम्) ॥ इत्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ॥
index: 4.3.129 sutra: छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः
छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः - छन्दोगौक्थिक । सङ्घादयो निवृत्ताः । छन्दोगादीनां चरणत्वात् धर्माम्नाययोरिति संबध्यते । छन्दोग, औक्थिक, याज्ञिक, बद्वृच, नट-एभ्यो धर्मे आम्नाये च इदंत्वेन विवक्षिते ञ्यः स्यादित्यर्थः । ननु नटस्य अचरणत्वात्तत्र धर्माम्नाययो कथमन्वय इत्याशङ्कते — चरणाद्धर्माम्नाययोरित्युक्तमिति ।यद्यपी॑ति शेषः । परिहरति-तत्साहचर्यादिति । तथापि छन्दोगादिसाहचर्यान्नटशब्दादपि धर्माम्नाययोरेव प्रत्यय इत्यर्थः ।
index: 4.3.129 sutra: छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः
वुञणोरपवाद इति । चरणशब्देभ्यो वुञोऽपवादः, नटादौत्सर्गिकस्याणः ॥